" మీ భాషను మార్చుకోండి, అప్పుడు మీ ఆలోచనలు మారుతాయి."
కార్ల్ ఆల్‌బ్రెక్ట్

బీరెల్లి శేషి, ఎం.డి.

మాదిరి పాఠం i
బహుభాషావాదం పదపుస్తకం

బీరెల్లి శేషి, ఎం.డి.
BSeshi@multilanguaging.org
BSeshi@outlook.com

To listen to a word of a given meaning in any of five languages by a native speaker of that language,
click on the play button at the end of that word .

A B C D E F G H I J K L M N O P Q R S T U V
1 Column1 Column2 Column3 Column4 Column5 Column6 Column7 Column8 Column9 Column10 Column11 Column12 Column13 Column14 Column15 Column16 Column17 Column18 Column19 Column20 Column21 Column22
2 English India's
National
Symbols
3 Telugu భారతదేశం యొక్క
జాతీయ
చిహ్నములు
4 Transliteration Bhāratadēśaṁ yokka jātīya cihnamulu
5 Hindi भारत के
राष्ट्रीय
चिह्न
6 Transliteration Bhārat ke rāshṭrīya cihn
7 Urdu بھارت کی
قومی
علامتیں
8 Transliteration Bhārat kī qaumī ʿalāmaten̠
9 Sanskrit भारतस्य
राष्ट्रियानि
चिह्नानि
10 Transliteration bhāratasya rāṣṭriyāni cihnāni
11
12 English The
Lotus
flower
is
born
in
muddy
water
and
rises
to
the
surface
to
bloom
13 Telugu
తామర
పువ్వు
ఉన్నది
పుట్టి
లో
మురికి
నీరు
మరియు
పైకి వచ్చి
కు
ఉపరితలం
కు
విరబూస్తుంది
14 Transliteration Ī Tāmara puvvu unnadi puṭṭi muriki nīru mariyu Paiki vacci ku Ī uparitalaṁ ku Virabūstundi
15 Hindi कमल
फूल
है
पैदा
में
कीचड़ वाले
पानी
और
उठ कर
की ओर
सतह
के लिए
खिलता
16 Transliteration Kamal phūl hai paidā meṅ kīcaṛ vāle pānī aur uṭh kar kī or satah ke lie khilatā
17 Urdu کمل
پھول
ہے
پیدا
میں
کیچڑ والے
پانی
اور
آتا ہے
کی طرف
سطح
کے لئے
کھلنے
18 Transliteration Kamal phūl hai paidā men̠ kīcaṛ vāle pānī aur ātā hai kī t̤araf sat̤aḥ ke li'e khilne
19 Sanskrit कमल
पुष्पं
जनिं लब्ध्वा
पङ्कमये
जले
उद्गच्छति
उपरि तलम्
विकासाय
20 Transliteration kamala puṣpaṃ janiṃ labdhvā paṅkamaye jale ca udgacchati upari talam vikāsāya
21
22 English A
male
Peacock
displays
his
charms
using
ornamental
feathers
and
a
majestic
dance
23 Telugu ఒక
మగ
నెమలి
ప్రదర్శిస్తుంది
తన
మనోజ్ణత
ఉపయోగించి
అలంకారయుత
ఈకలు
మరియు
ఒక
మనోహరమైన
నృత్యం
24 Transliteration Oka maga nemali pradarśistundi tana manōjṇata upayoginchi alaṅkārayuta īkalu mariyu oka manōharamaina nr̥utyaṁ
25 Hindi एक
नर
मोर
प्रदर्शित करता है  ।
अपनी
सौम्यता
के माध्यम से
सजावटी
पंख
और
एक
राजसी
नृत्य
26 Transliteration ek nar mor pradarśit karatā hai apanī saumyatā ke mādhyam se sajāvaṭī pankh aur ek rājasī nratya
27 Urdu ایک
نر
مور
دکھاتا ہے
اپنے
دلکش
سے
خوبصورت
پنکھوں
اور
ایک
شاہی
رقص
28 Transliteration ek nar mor dikhātā hai apne dilkash se ḵẖūbṣūrat pankhon̠ aur ek shāhī raqṣ
29 Sanskrit मयूरः
प्रदर्शयति
स्वस्य
सौन्दर्यं
प्रयुज्य
आलङ्कारिकान्
पिच्छान्
द्युतिमत्
नृत्यं
30 Transliteration mayūraḥ pradarśayati svasya saundaryaṃ prayujya ālaṅkārikān picchān ca dyutimat nṛtyaṃ
31
32 English The
English
name
for
the
Mango
fruit
came
from
the
Tamil
word
"mankay"
33 Telugu
ఆంగ్ల
పేరు
కొరకు
మామిడి
పండు
వచ్చింది
నుండి
తమిళ
పదం
"మాంకాయ్"
34 Transliteration Ī Āṅgla pēru koraku Ī māmiḍi paṇḍu vaccindi nuṇḍi Ī tamiḷa padaṁ māṅkāy
35 Hindi अंग्रेज़ी
नाम
का
आम
फल
पैदा हुआ
से
तमिल
शब्द
माङ्काय्
36 Transliteration angrezī nām Ām phal paidā huā se tamil śabd "māṅkāy"
37 Urdu انگریزی
نام
کا
آم
پھل
نکلا
سے
تامل
زبان
مانکای
38 Transliteration angrezī nām Ām phal niklā se tāmil lafz̤ "mānkāy"
39 Sanskrit आङ्ग्लभाषायाः
नाम
आम्र
फलस्य
समुद्भूतः
तमिळ
शब्दात्
माङ्काय्
40 Transliteration āṅglabhāṣāyāḥ nāma āmra phalasya samudbhūtaḥ tamiḻa śabdāt māṅkāy
41
42 English The
Gangetic
Dolphin
is
India's
national
aquatic
animal
and
an
endangered
species
43 Telugu
గంగానదీ
డాల్ఫిన్
ఉన్నది
భారతదేశం యొక్క
జాతీయ
జల
చరము
మరియు
ఒక
అంతరించిపోతున్న
జాతులు
44 Transliteration Ī Gaṅgānadī ḍālphin unnadi Bhāratadēśaṁ yokka jātīya jala charamu mariyu oka antarin̄cipōtunna Jathulu
45 Hindi गैंजेटिक
डॉल्फिन
है
भारत का
राष्ट्रीय
जलीय
जानवर
और
एक
लुप्तप्राय
प्रजाति
46 Transliteration Gainjeṭik ḍālfin hai bhārat kā rāshṭrīya jalīya jānavar aur ek luptprāy prajātī
47 Urdu گنجیٹک
ڈولفن
ہے
بھارت کا
قومی
آبی
جانور
اور
ایک
معدوميت کے خطرے سے دوچار
نسل
48 Transliteration Ganjeṭik ḍolfin hai bhārat kā qaumī ābī jānvar aur ek maʿdūmiyat ke khat̤re se docār nasal
49 Sanskrit गङ्गानद्याः
महावसः
अस्ति
भारतस्य
राष्ट्रिय-
जलचर-
प्राणी
एकः
लुप्तप्रायः
जातिः
50 Transliteration Gaṅgānadyāḥ mahāvasaḥ asti bhāratasya rāṣṭriya jalacara prāṇī ca ekaḥ luptaprāyaḥ jātiḥ
51
52 English The
Cobra,
when
threatened,
raises
its
menacing
hood
53 Telugu
తాచుపాము
అప్పుడు
బెదిరినప్పుడు
ఎత్తుతుంది
దాని
ప్రమాదకరమైన
పడగ
54 Transliteration Ī Tācupāmu appuḍu bedirinappuḍu ettutundi dāni Pramādakaramaina paḍaga
55 Hindi नाग
जब
खतरा महसूस,
उठाता है।
उसका
जानलेवा
फण
56 Transliteration nāg jab Khatarā mahasūs uṭhātā hai apanā jānalevā phaṇ
57 Urdu ناگ
خطرہ محسوس کرنے پر
اٹھاتا ہے
اسکا
خطرناک
فن
58 Transliteration nāg ḵẖat̤rah meḥsūs karne par uṭhātā hai apnā ḵẖat̤arnāk fan
59 Sanskrit नागः
यदा
भीतः
उत्थापयति
स्वस्य
भीषणं
फणम्
60 Transliteration nāgaḥ yadā bhītaḥ utthāpayati svasya bhīṣaṇaṃ phaṇam
61
62 English A
Bengal
Tiger's
stripes
are
as
unique
as
human
fingerprints
63 Telugu ఒక
బెంగాల్
పులి యొక్క
చారలు
అయి ఉన్నాయి
వలె
విశిష్టంగా
వలె
మానవుల
వేలిముద్రలు
64 Transliteration Oka beṅgāl puli yokka cāralu ayi unnāyi vale Viśiṣṭaṅgā vale mānavula vēlimudralu
65 Hindi एक
बंगाल
बाघ की
धारियां
हैं
जैसी
अनोखी
जितनी
मानव
उँगलियों के निशानों
66 Transliteration ek Bangālī bāgh kī dhāriyāṅ hai jaisī anokhī jitanī mānav ungaliyoṅ ke nishānoṅ
67 Urdu ایک
بنگال
باگھ کی
دھاریاں
ہیں
کی طرح
انوکھی
جتنی
انسانی
انگلیوں کے نشان
68 Transliteration Ek Bangālī bāgh kī dhāriyān̠ hai kī t̤araḥ anokhī jitnī insānī ungliyon̠ ke nishān
69 Sanskrit वङ्गप्रदेशस्य
व्याघ्रस्य
चित्रकपट्टिकाः
भवन्ति
विशिष्टाः
मानवाङ्गुलीनां
चिह्नवत्
70 Transliteration Vaṅgapradeśasya vyāghrasya citrakapaṭṭikāḥ bhavanti viśiṣṭāḥ mānavāṅgulīnāṁ cihnavat
71
72 English The
Elephant
is
a
very
intelligent
land
animal
with
three
times
as
many
brain
cells
as
in
humans
73 Telugu
ఏనుగు
అయి ఉన్నది
ఒక
చాలా
తెలివైన
భూచర
జంతువు
తో
మూడు
రెట్లు
వలె
అనేక
మెదడు
కణాలు
వలె
లో
మనుష్యుల
74 Transliteration Ī Ēnugu ayi unnadi oka cālā telivaina Bhūcara jantuvu mūḍu reṭlu vale anēka medaḍu kaṇālu vale manuṣhyula
75 Hindi हाथी
है
एक
बहुत
बुद्धिमान
भूमि
जानवर
साथ।
तीन
गुना
जिसकी
अधिक
मस्तिष्क
कोशिकाएँ
जैसी
में
मनुष्य
76 Transliteration Hāthī hai ek bahut buddhimān bhūmi jīv sāth tīn gunā jisakī adhik mastishk kośikāeṅ jaisī meṅ manushya
77 Urdu ہاتھی
ہے
ایک
بہت
ذہین
زمینی
جانور
جس میں
تین
گنا
جس کی
بہت
دماغی
سیل
جیسی
میں
انسانوں
78 Transliteration Hāthī hai ek bohot ẕahīn zamīnī jānvar jis men̠ tīn gunā jis kī bohot dimāg̠h̠ī sel jaisī men̠ insānon̠
79 Sanskrit गजः
अस्ति
अतीव
बुद्धिमान्
भूचरः
प्राणी
तस्मिन्
त्रि
गुणिताः
मस्तिष्क
कोशाः
मनुष्याणाम् अपेक्षया
80 Transliteration gajaḥ asti atīva buddhimān bhūcaraḥ prāṇī tasmin tri guṇitāḥ mastiṣka kośāh manuṣyāṇām apekṣayā
81
82 English Prince
Siddhartha
Gautama
became
the
Buddha
under
a
Banyan
Tree,
and
the
tree
came
to
be
known
as
the
Bodhi
Vriksha
83 Telugu యువరాజు
సిద్దార్ధ
గౌతమ
అయ్యాడు
బుద్ధుడు
కింద
ఒక
మర్రి
చెట్టు
మరియు
చెట్టు
పొందింది
కు
వచ్చు
ప్రసిద్ధి
గా
బోధి
వృక్ష
84 Transliteration Yuvarāju siddārdha gautama ayyāḍu Ī bud'dhuḍu kinda oka marri ceṭṭu mariyu Ī ceṭṭu pondindi ku vachchu Prasid'dhi Ī bōdhi vr̥kṣa
85 Hindi राजकुमार
सिद्धार्थ
गौतम
बने
बुद्ध
नीचे
एक
बरगद
पेड़
और
इस
पेड़
लगा
को
जाने
जाना
रूप में
"बोधि
वृक्ष"
86 Transliteration Rājakumār siddhārth Gautam bane buddh nīce ek bargad peṛ aur is peṛ lagā ko jāne jānā rūp meṅ "bodhi vraksh"
87 Urdu شہزادہ
سدھارتھ
گوتم
بن گئے
بدھ
نیچے
ایک
برگد
درخت
اور
اس
درخت
لگا
کے
جانے
جانا
سے
"بودھی
ورکش"
88 Transliteration Shehzādah sidhārth gautam ban ga'e Budh nīce ek bargad daraḵẖt aur us daraḵẖt lagā ke jāne jānā se "bodhī varaksh"
89 Sanskrit राजकुमारः
सिद्धार्थः
गौतमः
जातः
बुद्धः
अधः
वटवृक्षस्य
सः
वृक्षः
अभवत्
इति प्रसिद्धः
बोधिवृक्षः
90 Transliteration rājakumāraḥ siddhārthaḥ gautamaḥ jātaḥ buddhaḥ adhaḥ Vaṭavr̥kṣasya ca saḥ vṛkṣaḥ abhavat iti prasiddhaḥ bodhivr̥kṣaḥ
91
92 English The
Ganga/Ganges
is
India's
biggest
river
and
is
sacred
to
Hindus
93 Telugu
గంగా/గాంజెస్
ఉన్నది
భారతదేశం యొక్క
అతిపెద్ద
నది
మరియు
ఉన్నది
పవిత్రమైనది
కు
హిందువులకు
94 Transliteration Ī Gaṅgā/gān̄jes unnadi Bhāratadēśaṁ yokka atipedda nadi mariyu unnadi pavitramainadi ku hinduvulaku
95 Hindi गंगा
है
भारत की
सबसे बड़ी
नदी
और
है
पवित्र
के लिए
हिंदुओं
96 Transliteration Gangā hai bhārat kī sabase baṛī nadī aur hai pavitra ke lie hinduoṅ
97 Urdu گنگا
ہے
بھارت کى
سب سے بڑی
ندی
اور
ہے
مقدس
کے لئے
ہندوؤں
98 Transliteration Gangā hai bhārat kī sab se baṛī nadī aur hai muqaddas ke li'e hindūon̠
99 Sanskrit गङ्गा/गाङ्जेस्
अस्ति
भारतस्य
विशालतमा
नदी
या
अस्ति
पवित्रा
हिन्दुभ्यः
100 Transliteration gaṅgā/gāṅjes asti bhāratasya viśālatamā nadī asti pavitrā hindubhyaḥ
101
102 English Kangchenjunga
(Himalayas)
is
India's
highest
and
the
world's
third
highest
mountain
peak
103 Telugu కాంచనజంగ
(హిమాలయాలు)
ఉన్నది
భారతదేశం యొక్క
ఎత్తైన
మరియు
ప్రపంచ
మూడవ
ఎత్తైన
పర్వత
శిఖరం
104 Transliteration Kān̄canajaṅga himālayālu unnadi Bhāratadēśaṁ yokka ettaina mariyu Ī prapan̄cha mūḍava ettaina parvata śikharaṁ
105 Hindi कंचनजंगा
(हिमालय)
है
भारत की
सबसे ऊँची
और
विश्व की
तीसरी
सबसे ऊँची
पर्वत
चोटी
106 Transliteration Kancanjangā (himālay) hai bhārat kī sabase ūṅcī aur vishva kī tīsarī sabase ūṅcī parvat coṭī
107 Urdu کنگچن جنگا
(ہمالیہ)
ہے
بھارت کا
سب سے اونچى
اور
دنیا کى
تیسرى
بلند ترین
پہاڑی
چوٹی
108 Transliteration Kangcan jangā (himālayah) hai bhārat kī kī sab se ūn̠cī aur dunyā kī tīsrī buland tarīn pahāṛī coṭī
109 Sanskrit कञ्चनजङ्गा
(हिमालयः)
अस्ति
भारतस्य
उन्नततमः
विश्वस्य
तृतीयः
उन्नततमः
पर्वत
शिखरः
110 Transliteration kañcanajaṅgā (himālayaḥ) asti bhāratasya unnatatamaḥ ca viśvasya tṛtīyaḥ unnatatamaḥ parvata śikharaḥ
111

© Copyright 2020. All Rights Reserved By Multilanguaging.org