"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

डॉ. शेषी महोदयस्य बहु ∞ भाषाप्रयोगस्य कृते अन्ताराष्ट्रियकेन्द्रः बहु ∞ भाषाप्रयोगस्य कृते शेषी विद्याविहारः बीरेल्लि शेषि, एम.डी. “वैविध्यम् अस्माकं परम्परा अस्ति” Dr. Seshi’s International Centre for Multi ∞ Languaging Seshi Academy for Multi ∞ Languaging BEERELLI SESHI, M.D. “Diversity Is Our Pedigree” బహు∞భాషావాదం కొరకు డా. శేషి గారి అంతర్జాతీయ కేంద్రము బహు∞భాషావాదం కొరకు శేషి అకాడమీ బీరెల్లి శేషి, ఎం.డి. “వైవిధ్యం మా పరంపర” डॉ. शेषि का अंतर्राष्ट्रीय बहु ∞ भाषीय केंद्र शेषि बहु ∞ भाषीय विद्यापीठ बीरेल्लि शेषि, एम.डी. "विविधता हमारी वंशावली है"
ڈاکٹر سیشی کا بین الاقوامی مرکز برائے کثیر ∞لسانیت
سیشی اکیڈمی برائے کثیر ∞لسانیت
بیریلی سیشی، ایم ڈی
"تنوع ہمارا حسب و نسب ہے"

जालस्थानस्य उद्देशाः

  • युगपत् प्रभाविरूपेण सानन्दं च अनेकभाषाणां पठनस्य पाठनस्य च विवर्धनम् ।
  • भारतस्य भाषायाः, संस्कृतेः, अन्ततः राष्टस्य च एकीकरणस्य विवर्धनम् ।
  • एकस्याः नूतनपद्धत्याः प्रतिपादनं, या न केवलम् उपर्युक्तान् उभयोद्देशान् प्राप्तुं सौकर्यं प्रदास्यति, अपितु विश्वस्य कासाञ्चिदपि भाषाणां कस्यचिदपि समवायस्य कृते अनुरूपा भवेत् ।

नासदीय सूक्त

को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः |
अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥

Nasadiya Sukta

kó addhā́ veda ká ihá prá vocat
kúta ā́jātā kúta iyáṃ vísr̥ṣṭiḥ
arvā́g devā́ asyá visárjanena
áthā kó veda yáta ābabhū́va

"Who really knows? Who will here proclaim it?
Whence was it produced? Whence is this creation?
The gods came afterwards, with the creation of this universe.
Who then knows whence it has arisen?"

Rigveda 10.129.6 (Translation O'Flaherty 1981)

वैविध्यम् अस्माकं परम्परा अस्ति

aఅअاअ

अक्षरशिक्षा

अधिकं पठतु

प्रारूपात्मकः पाठः i

अधिकं पठतु

प्रारूपात्मकः पाठः ii

अधिकं पठतु

पुस्तकस्य कला

बहुभाषाप्रयोगस्य
शब्दपुस्तिकाः

अधिकं पठतु

बहुभाषाप्रयोगस्य
पाठ्यतः उच्चारणम्

अधिकं पठतु