"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

भारतस्य राष्ट्रियानि चिह्नानि

बीरेल्लि शेषि, एम.डी.
BSeshi@multilanguaging.org
BSeshi@outlook.com

null
कमलपुष्पं पङ्कमये जले जनिं लब्ध्वा विकासाय तस्य उपरि तलम् उद्गच्छति ।
null
मयूरः आलङ्कारिकान् पिच्छान् द्युतिमत् नृत्यं च प्रयुज्य स्वस्य सौन्दर्यं प्रदर्शयति।
null
"माङ्काय् (mankay)" इत्यस्मात् तमिळ-शब्दात् आम्रफलस्य आङ्ग्लभाषायाः नाम माङ्गो (Mango) इति शब्दः समुद्भूतः।
null
गङ्गानद्याः महावसः भारतस्य राष्ट्रिय-जलचर-प्राणी एकः लुप्तप्रायः जातिः च अस्ति ।
null
यदा नागः भीतः भवति, तदा सः स्वस्य भीषणं फणम् उत्थापयति।
null
वङ्गप्रदेशस्य व्याघ्रस्य चित्रकपट्टिकाः मानवाङ्गुलीनां चिह्नवत् विशिष्टाः भवन्ति।
null
गजः अतीव बुद्धिमान् भूचरः प्राणी अस्ति, तस्मिन् मनुष्याणाम् अपेक्षया त्रिगुणिताः मस्तिष्ककोशाः भवन्ति।
null
वटवृक्षस्य अधः राजकुमारः सिद्धार्थः गौतमः बुद्धः जातः, सः वृक्षश्च "बोधिवृक्षः" इति प्रसिद्धः अभवत्।
null
गङ्गा/गाङ्जेस् भारतस्य विशालतमा नदी अस्ति, या हिन्दुभ्यः पवित्रा अस्ति।
null
कञ्चनजङ्गा (हिमालयः) भारतस्य उन्नततमः, विश्वस्य च तृतीयः उन्नततमः पर्वतशिखरः अस्ति।

*बोधिवृक्षः वटवृक्षः (संस्कृते "वटवृक्षः") आसीत् वा अश्वत्थवृक्षः (संस्कृते "अश्वत्थवृक्षः") आसीत् वा इति विषये मतभेदः अस्ति I