"Change your language and you change your thoughts."
Karl Albrecht

Beerelli Seshi, M.D.

Model Lesson i
Multilanguaging Wordbook

Beerelli Seshi, M.D.
BSeshi@multilanguaging.org
BSeshi@outlook.com

A B C D E F G H I J K L M N O P Q R S T U V
1 Column1 Column2 Column3 Column4 Column5 Column6 Column7 Column8 Column9 Column10 Column11 Column12 Column13 Column14 Column15 Column16 Column17 Column18 Column19 Column20 Column21 Column22
2 English India's National Symbols
3 Telugu భారతదేశం యొక్క జాతీయ చిహ్నములు
4 Transliteration Bhāratadēśaṁ yokka jātīya cihnamulu
5 Hindi भारत के राष्ट्रीय चिह्न
6 Transliteration Bhārat ke rāshṭrīya cihn
7 Urdu بھارت کی قومی علامتیں
8 Transliteration Bhārat kī qaumī ʿalāmaten̠
9 Sanskrit भारतस्य राष्ट्रियानि चिह्नानि
10 Transliteration bhāratasya rāṣṭriyāni cihnāni
11
12 English The Lotus flower is born in muddy water and rises to the surface to bloom
13 Telugu తామర పువ్వు ఉన్నది పుట్టి లో మురికి నీరు మరియు పైకి వచ్చి కు ఉపరితలం కు విరబూస్తుంది
14 Transliteration Ī Tāmara puvvu unnadi puṭṭi muriki nīru mariyu Paiki vacci ku Ī uparitalaṁ ku Virabūstundi
15 Hindi कमल फूल है पैदा में कीचड़ वाले पानी और उठ कर की ओर सतह के लिए खिलता
16 Transliteration Kamal phūl hai paidā meṅ kīcaṛ vāle pānī aur uṭh kar kī or satah ke lie khilatā
17 Urdu کمل پھول ہے پیدا میں کیچڑ والے پانی اور آتا ہے کی طرف سطح کے لئے کھلنے
18 Transliteration Kamal phūl hai paidā men̠ kīcaṛ vāle pānī aur ātā hai kī t̤araf sat̤aḥ ke li'e khilne
19 Sanskrit कमल पुष्पं जनिं लब्ध्वा पङ्कमये जले उद्गच्छति उपरि तलम् विकासाय
20 Transliteration kamala puṣpaṃ janiṃ labdhvā paṅkamaye jale ca udgacchati upari talam vikāsāya
21
22 English A male Peacock displays his charms using ornamental feathers and a majestic dance
23 Telugu ఒక మగ నెమలి ప్రదర్శిస్తుంది తన మనోజ్ణత ఉపయోగించి అలంకారయుత ఈకలు మరియు ఒక మనోహరమైన నృత్యం
24 Transliteration Oka maga nemali pradarśistundi tana manōjṇata upayoginchi alaṅkārayuta īkalu mariyu oka manōharamaina nr̥utyaṁ
25 Hindi एक नर मोर प्रदर्शित करता है  । अपनी सौम्यता के माध्यम से सजावटी पंख और एक राजसी नृत्य
26 Transliteration ek nar mor pradarśit karatā hai apanī saumyatā ke mādhyam se sajāvaṭī pankh aur ek rājasī nratya
27 Urdu ایک نر مور دکھاتا ہے اپنے دلکش سے خوبصورت پنکھوں اور ایک شاہی رقص
28 Transliteration ek nar mor dikhātā hai apne dilkash se ḵẖūbṣūrat pankhon̠ aur ek shāhī raqṣ
29 Sanskrit मयूरः प्रदर्शयति स्वस्य सौन्दर्यं प्रयुज्य आलङ्कारिकान् पिच्छान् द्युतिमत् नृत्यं
30 Transliteration mayūraḥ pradarśayati svasya saundaryaṃ prayujya ālaṅkārikān picchān ca dyutimat nṛtyaṃ
31
32 English The English name for the Mango fruit came from the Tamil word "mankay"
33 Telugu ఆంగ్ల పేరు కొరకు మామిడి పండు వచ్చింది నుండి తమిళ పదం "మాంకాయ్"
34 Transliteration Ī Āṅgla pēru koraku Ī māmiḍi paṇḍu vaccindi nuṇḍi Ī tamiḷa padaṁ māṅkāy
35 Hindi अंग्रेज़ी नाम का आम फल पैदा हुआ से तमिल शब्द माङ्काय्
36 Transliteration angrezī nām Ām phal paidā huā se tamil śabd "māṅkāy"
37 Urdu انگریزی نام کا آم پھل نکلا سے تامل زبان مانکا ی
38 Transliteration angrezī nām Ām phal niklā se tāmil lafz̤ "mānkāy"
39 Sanskrit आङ्ग्लभाषायाः नाम आम्र फलस्य समुद्भूतः तमिळ शब्दात् माङ्काय्
40 Transliteration āṅglabhāṣāyāḥ nāma āmra phalasya samudbhūtaḥ tamiḻa śabdāt māṅkāy
41
42 English The Gangetic Dolphin is India's national aquatic animal and an endangered species
43 Telugu గంగానదీ డాల్ఫిన్ ఉన్నది భారతదేశం యొక్క జాతీయ జల చరము మరియు ఒక అంతరించిపోతున్న జాతులు
44 Transliteration Ī Gaṅgānadī ḍālphin unnadi Bhāratadēśaṁ yokka jātīya jala charamu mariyu oka antarin̄cipōtunna Jathulu
45 Hindi गैंजेटिक डॉल्फिन है भारत का राष्ट्रीय जलीय जानवर और एक लुप्तप्राय प्रजाति
46 Transliteration Gainjeṭik ḍālfin hai bhārat kā rāshṭrīya jalīya jānavar aur ek luptprāy prajātī
47 Urdu گنجیٹک ڈولفن ہے بھارت کا قومی آبی جانور اور ایک معدوميت کے خطرے سے دوچار نسل
48 Transliteration Ganjeṭik ḍolfin hai bhārat kā qaumī ābī jānvar aur ek maʿdūmiyat ke khat̤re se docār nasal
49 Sanskrit गङ्गानद्याः महावसः अस्ति भारतस्य राष्ट्रिय- जलचर- प्राणी एकः लुप्तप्रायः जातिः
50 Transliteration Gaṅgānadyāḥ mahāvasaḥ asti bhāratasya rāṣṭriya jalacara prāṇī ca ekaḥ luptaprāyaḥ jātiḥ
51
52 English The Cobra, when threatened, raises its menacing hood
53 Telugu తాచుపాము అప్పుడు బెదిరినప్పుడు ఎత్తుతుంది దాని ప్రమాదకరమైన పడగ
54 Transliteration Ī Tācupāmu appuḍu bedirinappuḍu ettutundi dāni Pramādakaramaina paḍaga
55 Hindi नाग जब खतरा महसूस, उठाता है। उसका जानलेवा फण
56 Transliteration nāg jab Khatarā mahasūs uṭhātā hai apanā jānalevā phaṇ
57 Urdu ناگ خطرہ محسوس کرنے پر اٹھاتا ہے اسکا خطرناک فن
58 Transliteration nāg ḵẖat̤rah meḥsūs karne par uṭhātā hai apnā ḵẖat̤arnāk fan
59 Sanskrit नागः यदा भीतः उत्थापयति स्वस्य भीषणं फणम्
60 Transliteration nāgaḥ yadā bhītaḥ utthāpayati svasya bhīṣaṇaṃ phaṇam
61
62 English A Bengal Tiger's stripes are as unique as human fingerprints
63 Telugu ఒక బెంగాల్ పులి యొక్క చారలు అయి ఉన్నాయి వలె విశిష్టంగా వలె మానవుల వేలిముద్రలు
64 Transliteration Oka beṅgāl puli yokka cāralu ayi unnāyi vale Viśiṣṭaṅgā vale mānavula vēlimudralu
65 Hindi एक बंगाल बाघ की धारियां हैं जैसी अनोखी जितनी मानव उँगलियों के निशानों
66 Transliteration ek Bangālī bāgh kī dhāriyāṅ hai jaisī anokhī jitanī mānav ungaliyoṅ ke nishānoṅ
67 Urdu ایک بنگال باگھ کی دھاریاں ہیں کی طرح انوکھی جتنی انسانی انگلیوں کے نشان
68 Transliteration Ek Bangālī bāgh kī dhāriyān̠ hai kī t̤araḥ anokhī jitnī insānī ungliyon̠ ke nishān
69 Sanskrit वङ्गप्रदेशस्य व्याघ्रस्य चित्रकपट्टिकाः भवन्ति विशिष्टाः मानवाङ्गुलीनां चिह्नवत्
70 Transliteration Vaṅgapradeśasya vyāghrasya citrakapaṭṭikāḥ bhavanti viśiṣṭāḥ mānavāṅgulīnāṁ cihnavat
71
72 English The Elephant is a very intelligent land animal with three times as many brain cells as in humans
73 Telugu ఏనుగు అయి ఉన్నది ఒక చాలా తెలివైన భూచర జంతువు తో మూడు రెట్లు వలె అనేక మెదడు కణాలు వలె లో మనుష్యుల
74 Transliteration Ī Ēnugu ayi unnadi oka cālā telivaina Bhūcara jantuvu mūḍu reṭlu vale anēka medaḍu kaṇālu vale manuṣhyula
75 Hindi हाथी है एक बहुत बुद्धिमान भूमि जानवर साथ। तीन गुना जिसकी अधिक मस्तिष्क कोशिकाएँ जैसी में मनुष्य
76 Transliteration Hāthī hai ek bahut buddhimān bhūmi jīv sāth tīn gunā jisakī adhik mastishk kośikāeṅ jaisī meṅ manushya
77 Urdu ہاتھی ہے ایک بہت ذہین زمینی جانور جس میں تین گنا جس کی بہت دماغی سیل جیسی میں انسانوں
78 Transliteration Hāthī hai ek bohot ẕahīn zamīnī jānvar jis men̠ tīn gunā jis kī bohot dimāg̠h̠ī sel jaisī men̠ insānon̠
79 Sanskrit गजः अस्ति अतीव बुद्धिमान् भूचरः प्राणी तस्मिन् त्रि गुणिताः मस्तिष्क कोशाः मनुष्याणाम् अपेक्षया
80 Transliteration gajaḥ asti atīva buddhimān bhūcaraḥ prāṇī tasmin tri guṇitāḥ mastiṣka kośāh manuṣyāṇām apekṣayā
81
82 English Prince Siddhartha Gautama became the Buddha under a Banyan Tree, and the tree came to be known as the Bodhi Vriksha
83 Telugu యువరాజు సిద్దార్ధ గౌతమ అయ్యాడు బుద్ధుడు కింద ఒక మర్రి చెట్టు మరియు చెట్టు పొందింది కు వచ్చు ప్రసిద్ధి గా బోధి వృక్ష
84 Transliteration Yuvarāju siddārdha gautama ayyāḍu Ī bud'dhuḍu kinda oka marri ceṭṭu mariyu Ī ceṭṭu pondindi ku vachchu Prasid'dhi Ī bōdhi vr̥kṣa
85 Hindi राजकुमार सिद्धार्थ गौतम बने बुद्ध नीचे एक बरगद पेड़ और इस पेड़ लगा को जाने जाना रूप में "बोधि वृक्ष"
86 Transliteration Rājakumār siddhārth Gautam bane buddh nīce ek bargad peṛ aur is peṛ lagā ko jāne jānā rūp meṅ "bodhi vraksh"
87 Urdu شہزادہ سدھارتھ گوتم بن گئے بدھ نیچے ایک برگد درخت اور اس درخت لگا کے جانے جانا سے "بودھی ورکش"
88 Transliteration Shehzādah sidhārth gautam ban ga'e Budh nīce ek bargad daraḵẖt aur us daraḵẖt lagā ke jāne jānā se "bodhī varaksh"
89 Sanskrit राजकुमारः सिद्धार्थः गौतमः जातः बुद्धः अधः वटवृक्षस्य सः वृक्षः अभवत् इति प्रसिद्धः बोधिवृक्षः
90 Transliteration rājakumāraḥ siddhārthaḥ gautamaḥ jātaḥ buddhaḥ adhaḥ Vaṭavr̥kṣasya ca saḥ vṛkṣaḥ abhavat iti prasiddhaḥ bodhivr̥kṣaḥ
91
92 English The Ganga/Ganges is India's biggest river and is sacred to Hindus
93 Telugu గంగా/గాంజెస్ ఉన్నది భారతదేశం యొక్క అతిపెద్ద నది మరియు ఉన్నది పవిత్రమైనది కు హిందువులకు
94 Transliteration Ī Gaṅgā/gān̄jes unnadi Bhāratadēśaṁ yokka atipedda nadi mariyu unnadi pavitramainadi ku hinduvulaku
95 Hindi गंगा है भारत की सबसे बड़ी नदी और है पवित्र के लिए हिंदुओं
96 Transliteration Gangā hai bhārat kī sabase baṛī nadī aur hai pavitra ke lie hinduoṅ
97 Urdu گنگا ہے بھارت کى سب سے بڑی ندی اور ہے مقدس کے لئے ہندوؤں
98 Transliteration Gangā hai bhārat kī sab se baṛī nadī aur hai muqaddas ke li'e hindūon̠
99 Sanskrit गङ्गा/गाङ्जेस् अस्ति भारतस्य विशालतमा नदी या अस्ति पवित्रा हिन्दुभ्यः
100 Transliteration gaṅgā/gāṅjes asti bhāratasya viśālatamā nadī asti pavitrā hindubhyaḥ
101
102 English Kangchenjunga (Himalayas) is India's highest and the world's third highest mountain peak
103 Telugu కాంచనజంగ (హిమాలయాలు) ఉన్నది భారతదేశం యొక్క ఎత్తైన మరియు ప్రపంచ మూడవ ఎత్తైన పర్వత శిఖరం
104 Transliteration Kān̄canajaṅga himālayālu unnadi Bhāratadēśaṁ yokka ettaina mariyu Ī prapan̄cha mūḍava ettaina parvata śikharaṁ
105 Hindi कंचनजंगा (हिमालय) है भारत की सबसे ऊँची और विश्व की तीसरी सबसे ऊँची पर्वत चोटी
106 Transliteration Kancanjangā (himālay) hai bhārat kī sabase ūṅcī aur vishva kī tīsarī sabase ūṅcī parvat coṭī
107 Urdu کنگچن جنگا (ہمالیہ) ہے بھارت کا سب سے اونچى اور دنیا کى تیسرى بلند ترین پہاڑی چوٹی
108 Transliteration Kangcan jangā (himālayah) hai bhārat kī kī sab se ūn̠cī aur dunyā kī tīsrī buland tarīn pahāṛī coṭī
109 Sanskrit कञ्चनजङ्गा (हिमालयः) अस्ति भारतस्य उन्नततमः विश्वस्य तृतीयः उन्नततमः पर्वत शिखरः
110 Transliteration kañcanajaṅgā (himālayaḥ) asti bhāratasya unnatatamaḥ ca viśvasya tṛtīyaḥ unnatatamaḥ parvata śikharaḥ
111

© Copyright 2020. All Rights Reserved By Multilanguaging.org