"Change your language and you change your thoughts."
Karl Albrecht

Beerelli Seshi, M.D.

Read Me Last
Multilanguaging Wordbook

Beerelli Seshi, M.D.
BSeshi@multilanguaging.org
BSeshi@outlook.com

A B C D E F G H I J K L M N O P Q R S T U V W X Y Z AA AB AC AD AE AF AG AH AI AJ AK AL AM AN
1 Column1 Column2 Column3 Column4 Column5 Column6 Column7 Column8 Column9 Column1 Column11 Column12 Column13 Column14 Column15 Column16 Column17 Column18 Column19 Column2 Column21 Column22 Column23 Column24 Column25 Column26 Column27 Column28 Column29 Column3 Column31 Column32 Column33 Column34 Column35 Column36 Column37 Column38 Column39 Column40
2 English Read Me Last What Next?
3 Telugu చదవండి నన్ను చివరగా ఏమిటి తర్వాత
4 Transliteration Cadavaṇḍi nannu civaragā ēmiṭi tarvāta
5 Hindi पढ़ें मुझे अंत में क्या? आगे
6 Transliteration paṛheṅ mujhe ant meṅ kyā āge
7 Urdu پڑھیں مجھے آخری میں کیا ہے؟ آگے
8 Transliteration paṛhen̠ mujhe āḵẖrī men̠ kyā hai āge
9 Sanskrit पठतु मां अन्ते किम् अग्रे?
10 Transliteration paṭhatu māṁ Ante kim agre
11
12 English Dear Reader:
13 Telugu ప్రియమైన పాఠకులారా:
14 Transliteration Priyamaina pāṭhakulārā:
15 Hindi प्रिय पाठक:
16 Transliteration prīya pāṭhak
17 Urdu محترم قاری
18 Transliteration moḥtaram qārī
19 Sanskrit प्रिय पाठक :
20 Transliteration Priya pāṭhaka:
21
22 English I hope that it has been an interesting and informative experience for you navigating this website.
23 Telugu నేను ఆశిస్తున్నాను ఇది ఉండినదని ఒక ఆసక్తిదాయకమైన మరియు సమాచారయుతమైన అనుభూతి కొరకు మీకు ప్రయాణించడం వెబ్‌సైట్
24 Transliteration Nēnu āśistunnānu idi uṇḍinadani oka āsaktidāyakamaina mariyu samācārayutamaina anubhūti koraku mīku prayāṇin̄caḍaṁ ī veb‌saiṭ
25 Hindi मुझे उम्मीद है कि इस रहा होगा। एक दिलचस्प और जानकारीपूर्ण अनुभव आपका के अवलोकन इस जालपत्र
26 Transliteration mujhe ummīd hai ki is rahā hogā ek dilacasp aur jānakārīpūrṇa anubhav āpakā ke avalokan is jālpatra
27 Urdu مجھے امید ہے کہ تھا۔ ایک دلچسپ اور معلوماتی تجربہ کے لئے آپ پر بتایا گیا وقت اس ویبسائٹ
28 Transliteration mujhe ummīd hai keh thā ek dilcasp aur maʿlūmātī tajurbah ke li'e āp par bitāyā gayā vaqt is vebsā'iṭ
29 Sanskrit अहं आशां करोमि यत् भूतः रसप्रदः सूचनाप्रदः अनुभवः कृते भवतः सञ्चरणं एतस्य जालस्थानस्य
30 Transliteration Ahaṁ āśāṁ karomi yat bhūtaḥ rasapradaḥ ca sūcanāpradaḥ anubhavaḥ kṛte bhavataḥ sañcaraṇaṃ etasya jālasthānasya
31
32 English I hope you had a chance to review the documents hosted, including FAQs and answers, and some time to ponder about them.
33 Telugu నేను భావిస్తున్నాను మీకు కలిగిందని ఒక అవకాశం కు సమీక్షించే పత్రాలను పొందుపరచిన సహా తరచుగా అడిగే ప్రశ్నలు మరియు జవాబులతో మరియు కొంత సమయం కు యోచించే గురించి వాటి.
34 Transliteration Nēnu bhāvistunnānu mīku kaligindani oka avakāśaṁ ku samīkṣin̄cē ī patrālanu ponduparacina sahā taracugā aḍigē praśnalu mariyu javābulatō mariyu konta samayaṁ ku yōcin̄cē gurin̄ci vāṭi.
35 Hindi मुझे आशा है आपको मिला होगा। मौका करने समीक्षा दस्तावेज़ों मेज़बानित सहित FAQ और उत्तरों और कुछ समय के लिए विचार बारे में उनके
36 Transliteration mujhe āśā hai āpako milā hogā maukā karane samīkshā dastāvezoṅ mezabānit sahit FAQ aur uttaroṅ aur kuch samay ke lie vicār bāre meṅ unake
37 Urdu مجھے امید ہے کہ آپ کو ملا ہوگا، ایک موقع لینے کا جائزہ کا دستاویزات دی گئی بشمول عمومی سوال نامہ اور جوابات، اور تھوڑا وقت بھی کا غور کرنے پر ان
38 Transliteration mujhe ummīd hai keh āp ko milā hogā ek mauqaʿ lene kā jā'izah dastāvīzāt dī ga'ī bashamūl ʿumūmī savāl nāmah aur javābāt aur thoṛā vaqt bhī g̠h̠aur karne par un
39 Sanskrit अहं आशां करोमि भवतः पार्श्वे आसीत् अवसरः समीक्षायै प्रलेखानां आरोपितानां इत्येतत्सहितम् बहुलम् अर्थिताः प्रश्नाः उत्तराणि किञ्चित्कालः विचिन्तयितुं तान् प्रति
40 Transliteration ahaṃ āśāṁ karomi bhavataḥ pārśve āsīt avasaraḥ samīkṣāyai pralekhānāṃ āropitānāṃ ityetatsahitam bahulam arthitāḥ praśnāḥ ca uttarāṇi ca kiñcitkālaḥ vicintayituṃ tān prati
41
42 English The proposed concurrent multi-language teaching concept is so new and different.
43 Telugu ప్రతిపాదిత ఏకకాలిక బహు-భాషా బోధన భావన అనేది చాలా కొత్తది మరియు భిన్నమైనది
44 Transliteration Ī pratipādita ēkakālika bahu-bhāṣā bōdhana bhāvana anēdi cālā kottadi mariyu bhinnamainadi
45 Hindi प्रस्तावित समवर्ती बहु-भाषीय शिक्षण अवधारणा है। बहुत नई और अलग
46 Transliteration prastāvit samavartī bahu-bhāshīya śikshaṇ avadhāraṇā hai bahut naī aur alag
47 Urdu مجوزہ بیک وقت کثیر لسانیت تدریسی تصور ہے۔ اتنی نئی اور مختلف
48 Transliteration mujavvazah bayak vaqt kas̱īr lisāniyat tadrīsī taṣavvur hai itnī na'ī aur muḵẖtalif
49 Sanskrit प्रस्तुता सङ्गामिनः बहुभाषाप्रयोगस्य शिक्षायाः भावना अस्ति अतीव नवीना भिन्ना
50 Transliteration prastutā saṅgāminaḥ bahubhāṣāprayogasya śikṣāyāḥ bhāvanā asti atīva navīnā ca bhinnā
51
52 English It is likely that you still have some concerns or questions unanswered.
53 Telugu ఇది అవకాశం కలిగిస్తుంది మీకు ఇంకా కలిగియున్న కొన్ని ఆందోళనలు లేదా ప్రశ్నలు జవాబుదొరకనివి.
54 Transliteration Idi avakāśaṁ kaligistundi mīku iṅkā kaligiyunna konni āndōḷanalu lēdā praśnalu javābudorakanivi.
55 Hindi यह है संभावना कि आपके अभी भी हैं। कुछ चिंता या प्रश्न अनुत्तरित
56 Transliteration yah hai sambhāvanā ki āpake abhī bhī haiṅ kuch cintā praśn anuttarit
57 Urdu اس کا ہے۔ امکان کہ آپکے ابھی بھی پاس کچھ خدشات یا سوالات کے جوابات نہیں ہیں-
58 Transliteration is kā hai imkān keh āpke abhī bhī pās kuch ḵẖadshāt savālāt ke javābāt nahīn̠ hai
59 Sanskrit प्रायेण भवतां पार्श्वे अद्यापि स्युः कतिचन चिन्ताः अथवा प्रश्नाः अदत्तोत्तराः
60 Transliteration prāyeṇa bhavatāṃ pārśve adyāpi syuḥ katicana cintāḥ athavā praśnāḥ adattottarāḥ
61
62 English Please feel free to write to me at the email address below.
63 Telugu దయచేసి సందేహించకండి కు వ్రాయడానికి నాకు ఇమెయిల్ చిరునామాపై క్రింద ఉన్న.
64 Transliteration Dayacēsi sandēhin̄cakaṇḍi ku vrāyaḍāniki nāku ī imeyil cirunāmāpai krinda unna.
65 Hindi कृपया महसूस स्वतंत्र के लिए लिखने को मुझे पर ईमेल पते नीचे लिखे गए
66 Transliteration krupayā mahasūs svatantra ke lie likhane ko mujhe par īmel pate nīce likhe gae
67 Urdu براہ کرم جھجھک بلا ای میل کریں مجھے پر ای میل ایڈریس نیچے
68 Transliteration barāh-i karam jhijhak bilā īmel karen̠ mujhe par ī mel eḍres nīce
69 Sanskrit कृपया सङ्कोचं विना लिखतु प्रति मां वैद्युतकपत्र सङ्केते अधोदत्ते
70 Transliteration kṛpayā saṅkocaṃ vinā likhatu prati māṃ vaidyutakapatra saṅkete adhodatte
71
72 English I further hope that you have noticed that this proposal was conceived in the spirit of scientific inquiry.
73 Telugu నేను తదుపరి భావిస్తున్నాను అది మీరు కలిగియున్న గమనించిన ప్రతిపాదన సమ్మతింపజేయబడిందని లో స్ఫూర్తి యొక్క శాస్త్రీయ విచారణ
74 Transliteration Nēnu tadupari bhāvistunnānu adi mīru kaligiyunna gamanin̄cina ī pratipādana sam'matimpajēyabaḍindani ī sphūrti yokka śāstrīya vicāraṇa
75 Hindi मुझे आशा है कि आपने दिया होगा ध्यान कि इस प्रस्ताव गई थी। कल्पना से भावना की वैज्ञानिक जांच
76 Transliteration mujhe āśā hai ki āpane diyā hogā dhyān ki is prastāv gaī thī kalpanā se bhāvanā vaigyānik jāṅc
77 Urdu میں مزید امید کرتا ہوں کہ آپ نے کیا ہوگا محسوس کہ اس تجویز کو تھا تصوّر کیا گیا کے تحت جذبے کے سائنسی دریافت
78 Transliteration main̠ mazīd ummīd kartā hūn̠ keh āp ne kiyā hogā meḥsūs keh is tajvīz ko thā taṣavvur kiyā gayā ke taḥat jaẕbe ke sā'insī daryāft
79 Sanskrit अहं पुनः आशां करोमि यत् भवान् लक्षितवान् एतस्य प्रस्तावस्य आसीत् कल्पना कृता भावे वैज्ञानिक परीक्षणस्य
80 Transliteration ahaṃ punaḥ āśāṃ karomi yat bhavān lakṣitavān etasya prastāvasya āsīt kalpanā kṛtā bhāve vaijñānika parīkṣaṇasya
81
82 English The effectiveness of the proposal remains to be investigated and determined.
83 Telugu సమర్థతను యొక్క ప్రతిపాదన ఇంకా చేయాల్సి పరిశోధించాల్సి మరియు నిర్ధారించాల్సి.
84 Transliteration Ī samarthatanu yokka ī pratipādana iṅkā cēyālsi pariśōdhin̄cālsi mariyu nirdhārin̄cālsi.
85 Hindi प्रभावशीलता की प्रस्ताव बाकी है। किया जाना जांच और निर्धारण
86 Transliteration prabhāvaśīlatā prastāv bākī hai kiyā jānā jāṅc aur nirdhāraṇ
87 Urdu تاثیر کی تجویز کی باقی سے ہے تحقیقات اور تعین کرنا
88 Transliteration tās̱īr tajvīz bāqī se hai teḥqīqāt aur taʿayyun karnā
89 Sanskrit साधकतायाः प्रस्तावस्य अवशिष्टम् अस्ति परीक्षणं निर्धारणं
90 Transliteration sādhakatāyāḥ Prastāvasya avaśiṣṭam asti parīkṣaṇaṁ ca nirdhāraṇaṁ
91
92 English Teaching three languages with different content is the norm in the present-day system, even though different languages are introduced into the syllabus at different class levels.
93 Telugu బోధించడం మూడు భాషలను తో విభిన్న విషయాంశముతో అనేది నియమం లో నేటి రోజుల వ్యవస్థ, అయినా విభిన్న భాషలను ఉన్నాయి ప్రవేశపెట్టినప్పటికీ లోనికి పాఠ్యాంశ సరళి వద్ద విభిన్న తరగతుల స్థాయిలో
94 Transliteration Bōdhin̄caḍaṁ mūḍu bhāṣalanu vibhinna viṣayānśamutō anēdi ī niyamaṁ ī nēṭi rōjula vyavastha, ayinā vibhinna bhāṣalanu unnāyi pravēśapeṭṭinappaṭikī lōniki ī pāṭhyānśa saraḷi vadda vibhinna taragatula sthāyilō
95 Hindi पढ़ाना तीन भाषाओं के साथ अलग-अलग विषय सूची है। आदर्श में वर्तमान प्रणाली ही भले विभिन्न भाषाओं किया जाता पेश में पाठ्यक्रम पर विभिन्न कक्षा स्तरों
96 Transliteration paṛhānā tīn bhāshāoṅ ke sāth alag-alag vishay-sūcī hai ādarś meṅ vartamān praṇālī bhale vibhinn bhāshāoṅ kiyā jātā peś meṅ pāṭhyakram par vibhinn kakshā staroṅ
97 Urdu پڑھانا تین زبانیں کے ساتھ مختلف مواد ہے۔ معمول میں موجودہ نظام، حالانکہ مختلف زبانیں ہیں. متعارف کروائی جاتی میں نصاب میں مختلف درجات کی سطحوں
98 Transliteration paṛhānā tīn zubānen̠ ke sāth muḵẖtalif mavād hai maʿmūl men̠ maujūdah niz̤ām ḥālān̠keh muḵẖtalif zubānen̠ hain̠ mutaʿārif karvā'ī jātī men̠ niṣāb men̠ muḵẖtalif darjāt kī sat̤-ḥon̠
99 Sanskrit पाठनं त्रि भाषा सह भिन्नेन आधेयेन अस्ति आदर्शरूपम् वर्तमान पद्धत्याम् यद्यपि भिन्नाः भाषाः भवन्ति प्रवेशिताः पाठ्यविषये भिन्न कक्षा स्तरेषु
100 Transliteration pāṭhanaṁ tri bhāṣā saha bhinnena ādheyena asti ādarśarūpam vartamāna paddhatyām yadyapi bhinnāḥ bhāṣāḥ bhavanti praveśitāḥ pāṭhyaviṣaye bhinna kaksa stareṣu
101
102 English One question to ask is, "Which is more effective in terms of measurable outcome-parameters to be pre-established teaching three languages with the same content or different content?"
103 Telugu ఒక ప్రశ్న అడగాల్సి ఉన్నది ఏదైతే ఉన్నది ఎక్కువ సమర్థవంతమైనది లో విషయంగా యొక్క కొలవదగ్గ ఫలితాంశ-పారామితుల కు ముందస్తుగా నెలకొల్పుకోవలసిన బోధించడం మూడు భాషలను తో అదే విషయాంశము లేదా విభిన్న విషయాంశముతో
104 Transliteration Oka praśna aḍagālsi unnadi ēdaitē unnadi ekkuva samarthavantamainadi viṣayaṅgā yokka kolavadagga phalitānśa-pārāmitula ku mundastugā nelakolpukōvalasina bōdhin̄caḍaṁ mūḍu bhāṣalanu ī adē viṣayānśamu lēdā vibhinna viṣayānśamutō
105 Hindi एक सवाल के लिए पूछने है कौन है अधिक प्रभावी में संदर्भ के मापने योग्य परिणाम-मापदंडों के लिए होने पूर्व-स्थापित पढ़ाना तीन भाषाओं को के साथ एक ही विषय सूची या विभिन्न विषय सूची
106 Transliteration ek savāl ke lie pūchane hai "kaun hai adhik prabhāvī meṅ sandarbh ke māpane yogya pariṇām-māpadanḍoṅ ke lie hone pūrva-sthāpit paṛhānā tīn bhāshāoṅ ko ke sāth ek hī vishay sūcī vibhinn vishay sūcī
107 Urdu ایک قابل سوال یہ ہے کہ کون سا ہے۔ زیادہ مؤثر سے حوالے کے "پیمائش-شدہ نتائج کے پیرامیٹرز گئے کئے پہلے سے قائم پڑھانا تین زبانیں کے ساتھ ایک ہی مواد یا مختلف مواد
108 Transliteration ek qābil savāl yeh hai keh kaun sā hai zyādah mu'as̱s̱ir se ḥavāle ke paimā'ish shudah natā'ij ke pairāmīṭarz ga'e ki'e pehle se qā'im paṛhānā tīn zubānen̠ ke sāth ek hī mavād muḵẖtalif mavād
109 Sanskrit एकः प्रश्नः प्रष्टुम् अस्ति "किं अस्ति साधकतरम् अपेक्षया परिमेय परिणामपरिमितीनाम् पूर्वस्थापनीयानां पाठनं त्रि भाषा सह समानेन आधेयेन अथवा भिन्नेन आधेयेन ?"
110 Transliteration ekaḥ praśnaḥ Praṣṭum asti "kiṃ asti sādhakataram apekṣayā parimeya pariṇāmaparimitīnām pūrvasthāpanīyānāṃ pāṭhanaṁ tri bhāṣā saha samānena ādheyena athavā bhinnena ādheyena?"
111
112 English The concurrent teaching of 4 or 5 languages becomes the next level of investigation.
113 Telugu ఏక కాలములో బోధించడం యొక్క 4 లేదా 5 భాషలు అవుతాయి తదుపరి స్థాయి యొక్క పరిశోధన.
114 Transliteration Ī ēka kālamulō bōdhin̄caḍaṁ yokka 4 lēdā 5 bhāṣalu avutāyi ī tadupari sthāyi yokka pariśōdhana.
115 Hindi समवर्ती शिक्षण का 4 या 5 भाषाओं है अगला स्तर का जांच
116 Transliteration samavartī śikshaṇ 4 5 bhāshāoṅ hai agalā star jāṅc
117 Urdu بیک وقت تعلیم کی 4 یا 5 زبانوں بنیاد بن جاتی ہے اگلی سطح کی تفتیشی
118 Transliteration bayak vaqt taʿlīm 4 5 zubānon̠ bunyād ban jātī hai aglī sat̤aḥ taftīshī
119 Sanskrit सङ्गामि शिक्षणं अथवा भाषाणां भवति अग्रिमं स्तरं परीक्षणस्य
120 Transliteration saṅgāmi śikṣaṇaṃ 4 athavā 5 bhāṣāṇāṁ bhavati. agrimaṁ staraṁ parīkṣaṇasya
121
122 English It will be undertaken depending on students' performance outcome in three-language experimentation.
123 Telugu అది చేయబడుతుంది చేపట్టబడుతుంది ఆధారంగా మీద విద్యార్థుల పనితీరు ఫలితము లో మూడు – భాషల ప్రయోగాత్మకం.
124 Transliteration Adi cēyabaḍutundi cēpaṭṭabaḍutundi ādhāraṅgā mīda vidyārthula panitīru phalitamu mūḍu – bhāṣala prayōgātmakaṁ.
125 Hindi यह जाएगा। के किया आधार पर छात्रों के प्रदर्शन परिणाम के में तीन-भाषा प्रयोग
126 Transliteration yah jāegā ke kiyā ādhār par chātroṅ ke pradarśan pariṇām ke meṅ tīn-bhāshā prayog
127 Urdu یہ گا۔ جائے کیا منحصر پر طلباء کی کارکردگی کے نتائج میں تین زبان کے استعمال
128 Transliteration yeh jā'e kiyā munḥaṣir par t̤ulbā' kī kār kirdagī ke natā'ij men̠ tīn zubān ke istaʿmāl
129 Sanskrit एतत् भविष्यति व्यवसितं अवलम्ब्य विद्यार्थिनां साधनस्य परिणामस्य त्रिभाषा प्रयोगे
130 Transliteration Etat bhaviṣyati vyavasitaṃ avalambya vidyārthināṁ sādhanasya pariṇāmasya tribhāṣā prayoge
131
132 English Many experimental designs can be envisioned.
133 Telugu అనేక ప్రయోగాత్మక రూపకల్పనలను వచ్చు చూడవచ్చు
134 Transliteration Anēka prayōgātmaka rūpakalpanalanu vaccu cūḍavaccu
135 Hindi कई प्रयोगात्मक डिजाइनों सकती हैं। की जा कल्पना
136 Transliteration kaī prayogātmak ḍizāīnoṅ sakatī haiṅ. kī jā kalpanā
137 Urdu بہت سے تجرباتی ڈیزائنوں کا سکتا ہے کیا جا تصوّر
138 Transliteration bohot se tajurbātī ḍizā'inon̠ kā saktā hai kiyā jā taṣavvur
139 Sanskrit अनेकेषां प्रयोगात्मकानां विधानानां शक्नोति भवितुं कल्पना
140 Transliteration Anekeṣāṁ prayogātmakānāṁ vidhānānāṃ śaknoti bhavituṃ kalpanā
141
142 English Whatever the design of investigation, appropriate textbooks need to be prepared first.
143 Telugu ఏదైనప్పటికీ రూపకల్పన యొక్క పరిశోధన సముచితమైన పాఠ్యపుస్తకాలను చేయాల్సి కు ఉన్న తయారు మొదట
144 Transliteration Ēdainappaṭikī ī rūpakalpana yokka pariśōdhana samucitamaina pāṭhyapustakālanu cēyālsi ku unna tayāru modaṭa
145 Hindi जो भी हो, डिज़ाइन का जांच उपयुक्त पाठ्यपुस्तकों आवश्यकता है। करने की तैयार पहले
146 Transliteration jo bhī ho dizāīn jāṅc upayukt pāṭhyapustakoṅ āvaśyakatā hai. karane taiyār pahale
147 Urdu جو بھی ڈیزائن ہو کا تفتیش مناسب نصابی کتب کو ضرورت ہے کرنے کی تیار پہلے
148 Transliteration jo bhī ḍizā'in ho taftīsh munāsib niṣābī kutub ko ẓarūrat hai karne taiyār pehle
149 Sanskrit किमपि विधानं परीक्षणस्य उपयुक्त पाठ्यपुस्तकानां आवश्यकता निर्माणं प्रप्रथमा
150 Transliteration kimapi vidhānaṃ Parīkṣaṇasya upayukta pāṭhyapustakānāṃ āvaśyakatā nirmāṇaṁ praprathamā
151
152 English Then it unquestionably needs external grant funding support, and collaboration and cooperation from appropriate individuals, institutions and agencies, governmental or private.
153 Telugu అప్పుడు అది నిస్సందేహంగా అవసరం బాహ్య మంజూరీ నిధుల మద్దతు మరియు సమన్వయము మరియు సహకారము నుండి సముచిత వ్యక్తులు సంస్థలు మరియు ఏజెన్సీలు ప్రభుత్వ లేదా ప్రైవేటు
154 Transliteration Appuḍu adi nis'sandēhaṅgā avasaraṁ bāhya man̄jūrī nidhula maddatu mariyu samanvayamu mariyu sahakāramu nuṇḍi samucita vyaktulu sansthalu mariyu ējensīlu prabhutva lēdā praivēṭu
155 Hindi फिर इसे निर्विवाद रूप से आवश्यकता है। बाहरी अनुदान निधि सहायता और सहयोग की से उपयुक्त व्यक्तियों, संस्थानों और एजेंसियों सरकारी या निजी
156 Transliteration fir ise nirvivād rūp se āvaśyakatā hai. bāharī anudān nidhi sahāyatā aur sahayog kī se upayukt vyaktiyoṅ sansthānoṅ aur ejensiyoṅ sarakārī nijī
157 Urdu پھر اسے بلا شبہ ضرورت ہے بیرونی عطیہ کی مالی اعانت اور تعاون اور تعاون سے مناسب افراد اداروں اور ایجنسیوں، سرکاری یا نجی
158 Transliteration phir use bilā shubah ẓarūrat hai bīrūnī ʿat̤īyeh kī mālī iʿānat aur taʿāvun aur taʿāvun se munāsib afrād idāron̠ aur ejansiyon̠ sarkārī nijī
159 Sanskrit ततः एतत् असन्दिग्धम् अपेक्षते बाह्य अनुदान निधि सहायताम्, सहकारितां सहयोगं उपयुक्तेभ्यः जनेभ्यः संस्थाभ्यः निगमेभ्यः सर्वकारीयेभ्यः अथवा वैयक्तिकेभः
160 Transliteration tataḥ etat asandigdham apekṣate bāhy ānudāna nidhi sahāyatām, ca sahakāritāṃ ca sahayogaṃ upayuktebhyaḥ janebhyaḥ saṃsthābhyaḥ ca nigamebhyaḥ sarvakārīyebhyaḥ athavā vaiyaktikebhaḥ
161
162 English Textbooks (and other resource material) will be designed and planned so as to offer flexibility to choose sub-combinations / sub-modules of the stated five languages (Telugu, Hindi, English, Urdu and Sanskrit) for studying, both in printed form and online.
163 Telugu పాఠ్యపుస్తకాలు (మరియు ఇతర వనరుల సామాగ్రి) చేయబడుతుంది రూపొందించి మరియు ప్రణాళిక కావున గా అందించుటకు సౌకర్యత కు ఎంచుకోవడానికి ఉప-సమ్మేళనాలు / ఉప-గుణకాలను యొక్క పేర్కొనబడిన ఐదు భాషల (తెలుగు, హిందీ, ఇంగ్లీష్, ఉర్దూ మరియు సంస్కృతం) కొరకు చదవడానికి రెండూ లో ముద్రణ రూపము మరియు ఆన్-లైన్
164 Transliteration Pāṭhyapustakālu (mariyu itara vanarula sāmāgri) cēyabaḍutundi rūpondin̄ci mariyu praṇāḷika kāvuna andin̄cuṭaku saukaryata ku en̄cukōvaḍāniki upa-sam'mēḷanālu / upa-guṇakālanu yokka ī pērkonabaḍina aidu bhāṣala (telugu, hindī, iṅglīṣ, urdū mariyu sanskr̥taṁ) koraku cadavaḍāniki reṇḍū mudraṇa rūpamu mariyu ān-lain
165 Hindi पाठ्यपुस्तकों (और अन्य संसाधन सामग्री) जाएगा। किया डिजाइन और योजना बद्ध के रूप लिए प्रदान करने लचीलापन को चुनने में उप-संयोजनों / उप-मॉड्यूल के उल्लिखित पांच भाषाओं (तेलुगु, हिंदी, अंग्रेज़ी, उर्दू और संस्कृत) के लिए अध्ययन दोनों में प्रिंटिड रूप और ऑनलाइन
166 Transliteration pāṭhyapustakoṅ aur anya sansādhan sāmagrī jāegā kiyā ḍizāīn aur yojana baddh ke rūp lie pradān karane lacīlāpan ko cunane meṅ up-saṅyojanoṅ / up-māḍyūl ke ullekhit pāṅc bhāshāoṅ telugu hindī angrezī urdū aur Sanskrit) ke lie adhyayan donoṅ meṅ prinṭiḍ rūp aur ānlāīn
167 Urdu درسی کتب (اور دیگر وسائل کے مواد) گا جائے ڈیزائن اور منصوبہ سے بنایا تاکہ کرنے میں کی جائے۔ نرمی کا انتخاب ذیلی امتزاجوں / ذیلی ماڈیولوں کا بیان کردہ پانچ زبانوں (تلگو، ہندی، انگریزی، اردو اور سنسکرت) کے لئے مطالعہ دونوں میں پرنٹ شدہ شکل اور آن لائن
168 Transliteration darsī kutub aur dīgar vasā'il ke mavād jā'e ḍizā'in aur manṣūbeh se banāyā tākeh karne men̠ kī jā'e narmī kā intiḵẖāb ẕailī imtizājon̠ / ẕailī māḍyūlon̠ bayān kardah pān̠c zubānon̠ telugū hindī angrezī urdū aur sanskrit ke li'e mut̤ālaʿah donon̠ men̠ prinṭ shudah shakl aur ān lā'in
169 Sanskrit पाठ्यपुस्तकानि (च अन्या साधन सामग्री) भविष्यन्ति सञ्चिन्तितानि कल्पितानि येन दातुं नाम्यतां चेतुं उपसमवायान् / उपघटकान् निर्दिष्टानां पञ्च भाषाणां (तेलुगु, हिन्दी, आङ्ग्लं, उर्दू संस्कृतं) अध्ययनार्थं उभयतः मुद्रित रूपे संयुक्ततया (आन्लैन्)
170 Transliteration Pāṭhyapustakāni (ca anyā sādhana sāmagrī) bhaviṣyanti sañcintitāni ca kalpitāni yena dātuṃ nāmyatāṃ cetuṃ upasamavāyān / upaghaṭakān nirdiṣṭānāṁ pañca bhāṣāṇāṁ (telugu, hindī, āṅglaṁ, urdū ca saṁskr̥taṁ) adhyayanārthaṁ ubhayataḥ mudrita rūpe saṃyuktatayā (ānlain)
171
172 English The format will be organized and flexible such that the materials would be equally suitable for classroom teaching and adult learning by interested individuals or study groups for building cognitive reserve.
173 Telugu రూపకం రూపకల్పన చేయబడి మరియు అనువుగా అట్టి అది సామాగ్రి ఉండొచ్చు సమానంగా సరిపోయే కొరకు తరగతి గది బోధనకు మరియు వయోజన అభ్యసనానికి చే ఆసక్తి గల వ్యక్తుల లేదా అధ్యయన సమూహాల కొరకు వృద్ధి అభిజ్ఞా నిధి.
174 Transliteration Ī rūpakaṁ rūpakalpana cēyabaḍi mariyu anuvugā aṭṭi adi ī sāmāgri uṇḍoccu samānaṅgā saripōyē koraku taragati gadi bōdhanaku mariyu vayōjana abhyasanāniki āsakti gala vyaktula lēdā adhyayana samūhāla koraku vr̥d'dhi abhijñā nidhi.
175 Hindi प्रारूप जाएगा किया व्यवस्थित और लचीला ताकि सामग्री होगी। से समान रूप उपयुक्त के लिए कक्षा शिक्षण और वयस्क शिक्षा द्वारा इच्छुक व्यक्तियों या अध्ययन समूह के लिए निर्माण संज्ञानात्मक संचयन
176 Transliteration prārūp jāegā kiyā vyavasthit aur lacīlā tāki sāmagrī hogī se samān rūp upayukt ke lie kakshā śikshaṇ aur vayask śikshā dvārā icchuk vyaktiyoṅ adhyayan samūh ke lie nirmaan sangyānātmak sancayan
177 Urdu تیار کردہ اس فارمیٹ کو بنایا جائے منظم اور لچکدار تاکہ یہ مواد ہوگا اتنا ہی موزوں کےلئے درجہ کی تعلیم اور بالغ تعلیم میں دلچسپی رکھنے والے افراد یا مطالعاتی گروپوں کےلئے تعمیر ذہنی ذخیرہ کی
178 Transliteration taiyār kardah is fārmeṭ ko banāyā jā'e munaz̤z̤am aur lacakdār tākeh yeh mavād hogā itnā hī mauzūn̠ ke li'e darjeh kī taʿlīm aur bālig̠h̠ taʿlīm men̠ dilcaspī rakhne vāle afrād mut̤ālaʿātī grūpon̠ ke li'e taʿmīr ẕehnī ẕaḵẖīreh kī
179 Sanskrit प्रारूपं भविष्यति व्यवस्थितं नाम्यं तथा यथा सामग्री भवेत् समानतया उपयुक्ता कृते कक्षा शिक्षणस्य प्रौढ शिक्षायै इच्छुक जनैः अथवा अध्ययन सङ्घैः निर्माणार्थं ज्ञानात्मक निधेः
180 Transliteration prārūpaṁ bhaviṣyati vyavasthitaṁ ca nāmyaṁ tathā yathā sāmagrī bhavet samānatayā upayuktā kṛte kakṣā śikṣaṇasya ca prauḍha śikṣāyai icchuka janaiḥ athavā adhyayana saṅghaiḥ nirmāṇārthaṁ jñānātmaka nidheḥ
181
182 English The multipurpose textbook production decisions / preferences will naturally be guided by input from various stakeholders, especially funding agencies, governmental bodies and educators in consideration of their priorities.
183 Telugu బహుళార్థ సాధక పాఠ్యపుస్తకాల ఉత్పాదనా నిర్ణయాలు / ప్రాధాన్యతలు ఉంటాయి సహజంగానే ఉన్న మార్గదర్శనం చే సలహాసూచన నుండి వివిధ హక్కుదారుల ప్రత్యేకించి నిధులు సమకూర్చే సంస్థలు ప్రభుత్వ సంబంధిత మండలులు మరియు విద్యావేత్తల లో పరిగణనలో యొక్క వారి ప్రాధాన్యతలు
184 Transliteration Ī bahuḷārtha sādhaka pāṭhyapustakāla utpādanā nirṇayālu / prādhān'yatalu uṇṭāyi sahajaṅgānē unna mārgadarśanaṁ salahāsūcana nuṇḍi vividha hakkudārula pratyēkin̄ci nidhulu samakūrcē sansthalu prabhutva sambandhita maṇḍalulu mariyu vidyāvēttala parigaṇanalō yokka vāri prādhān'yatalu
185 Hindi बहुउद्देशीय पाठ्यपुस्तक उत्पादन निर्णय / प्राथमिकताएं होंगी। स्वाभाविक रूप पर निर्देशित द्वारा इनपुट की विभिन्न हितधारकों, विशेष रूप वित्त पोषण एजेंसियों, सरकारी निकायों और शिक्षकों विचार के उनकी प्राथमिकताओं
186 Transliteration bahu-uddeśīya pāṭhyapustak utpādan nirṇay / prāthamikatāeṅ hoṅgī svabhāvik rūp se par nirdeśit dvārā inapuṭ vibhinn hitadhārakoṅ viśesh rūp se vitt poshaṇ ejensiyoṅ sarakārī nikāyoṅ aur śikshakoṅ vicār ke unakī prāthamikatāoṅ
187 Urdu کثیرمقصدی نصابی کتب کی تیاری کے فیصلے / ترجیحات جائےگا۔ فطری طور قائم ہوگے کی بنیاد پر ان پٹ کی جانب سے مختلف متعلقین اور ان میں خاص طور پر فنڈنگ ایجنسیوں، سرکاری اداروں اور اساتذہ کی پیش نظر رکھا جائےگا کو ترجیحات
188 Transliteration kas̱īr maqṣadī niṣābī kutub kī taiyārī ke faiṣle / tarjīḥāt jā'e gā fit̤ri t̤aur qā'im hoge kī bunyād par in puṭ kī jānib se muḵẖtalif mutaʿalliqīn aur un men̠ ḵẖāṣ t̤aur par fanḍing ejansiyon̠ sarkārī idāron̠ aur asātiẕah pesh-i naz̤ar rakhā jā'e gā ko tarjīḥāt
189 Sanskrit बहूद्देशीयस्य पाठ्यपुस्तकस्य उत्पादनस्य निर्णयाः / अधिकमानाः स्वाभाविकतया भविष्यन्ति निर्दिष्टाः दत्तनिवेशेन विविधैः अंशभागिभिः विशेषतया वित्तपोषक संस्थाभिः सर्वकारीय निकायैः शिक्षकैः अपेक्षया तेषां प्राथमिकातानाम्
190 Transliteration bahūddeśīyasya pāṭhyapustakasya utpādanasya nirṇayāḥ / adhikamānāḥ svābhāvikatayā bhaviṣyanti nirdiṣṭāḥ dattaniveśena vividhaiḥ aṃśabhāgibhiḥ viśeṣatayā vittapoṣaka saṁsthābhiḥ sarvakārīya nikāyaiḥ ca śikṣakaiḥ apekṣayā teṣāṁ prāthamikātānām
191
192 English I will be working toward seeking and assembling the needed support with the objective of bringing this project to fruition.
193 Telugu నేను ఉంటాను ఉన్న పని చేస్తూ దిశగా కోరుతూ మరియు సమకూర్చే అవసరమైన మద్దతును తో ఉద్దేశ్యము యొక్క తీసుకువస్తున్న ఇది ప్రాజెక్టును కు పరిపక్వతకు
194 Transliteration Nēnu uṇṭānu unna pani cēstū diśagā kōrutū mariyu samakūrcē ī avasaramaina maddatunu ī uddēśyamu yokka tīsukuvastunna idi prājekṭunu ku paripakvataku
195 Hindi मैं करूंगा। काम की दिशा में मांग और संयोजन आवश्यक समर्थन से उद्देश्य के दिशा इस परियोजना के फलित
196 Transliteration maiṅ karūṅgā kām kī diśā me māng aur saṅyojan āvaśyak samarthan se uddeśya ke diśā is pariyojanā ke falit
197 Urdu میں گا۔ ہے کی کوشش کروں گا جمع کرنے اور منظّم کرنے کی مطلوبہ مدد کو کے ساتھ مقصد کے بنانے اس منصوبے کو نتیجہ خیز
198 Transliteration main̠ hai kī koshish karūn̠ gā jamaʿ karne aur munaz̤z̤am karne kī mat̤lūbah madad ko ke sāth maqṣad ke banāne is manṣūbe ko natījah ḵẖez
199 Sanskrit अहं करिष्यामि कार्यं प्रति याचनां समाहारं आवश्यक समर्थनस्य लक्ष्येण प्रापयितुं एतं प्रकल्पं कृतार्थतां
200 Transliteration ahaṁ kariṣyāmi kāryaṃ prati yācanāṁ ca samāhāraṃ āvaśyaka samarthanasya lakṣyeṇa prāpayituṃ etaṃ prakalpaṃ kṛtārthatāṃ
201
202 English It will undoubtedly be challenging in terms of designing certain teaching materials.
203 Telugu ఇది ఉండబోతోంది నిస్సంశయంగా ఉన్న సవాలుతో లో విషయంగా యొక్క రూపొందించడమనేది నిర్దిష్ట బోధనా సామగ్రిని
204 Transliteration Idi uṇḍabōtōndi nis'sanśayaṅgā unna savālutō viṣayaṅgā yokka rūpondin̄caḍamanēdi nirdiṣṭa bōdhanā sāmagrini
205 Hindi यह होगा। निश्चित रूप से चुनौतीपूर्ण में मामले के डिजाइन कुछ शिक्षण सामग्री
206 Transliteration yah hogā niścit rūp se cunautīpūrṇa meṅ māmale ke ḍizāīn kuch śikshaṇ sāmagrī
207 Urdu یہ ہوگا۔ بلاشبہ چیلنج کرنے کے معاملے میں کو ڈیزائن بعض تدریسی مواد
208 Transliteration yeh hogā bilā shubah celenj karne ke muʿāmle men̠ ko ḍizā'in baʿaẓ tadrīsī mavād
209 Sanskrit भविष्यति निःसंशयम् आह्वानप्रदं अपेक्षया परिकल्पनायाः कतिपय शिक्षण सामग्रीणां
210 Transliteration bhaviṣyati niḥsaṃśayam āhvānapradaṃ apekṣayā parikalpanāyāḥ katipaya śikṣaṇa sāmagrīṇāṁ
211
212 English This is especially true as it applies to four different alphabets / scripts.
213 Telugu ఇది ఉన్నది ప్రత్యేకించి సత్యమైన గా ఇది వర్తిస్తుందనేది కు నాలుగు విభిన్న అక్షరమాలలు / లిపులకు
214 Transliteration Idi unnadi pratyēkin̄ci satyamaina idi vartistundanēdi ku nālugu vibhinna akṣaramālalu / lipulaku
215 Hindi यह है विशेष सच रूप यह लागू होता है। पर चार अलग-अलग वर्णमाला / लिपियों
216 Transliteration yah hai viśesh sac rūp yah lāgū hotā hai par cār alag-alag varṇamālā / lipiyoṅ
217 Urdu یہ ہے خاص طور پر صحیح کیونکہ یہ لاگو ہوتا ہے پر چار مختلف حرفی نظام / رسم الخط
218 Transliteration yeh hai ḵẖāṣ t̤aur par ṣaḥīḥ kyūn̠keh yeh lāgū hotā hai par cār muḵẖtalif ḥarfī niz̤ām / rasmul ḵẖat̤
219 Sanskrit एतत् अस्ति विशेषतः सत्यम् यतः प्रयुक्तं चतसृषु भिन्न वर्णमालासु / लिपिषु
220 Transliteration etat asti, viśeṣataḥ satyam yataḥ prayuktaṃ catasr̥ṣu bhinna varṇamālāsu / lipiṣu
221
222 English But I am confident that it is eminently achievable.
223 Telugu ఐతే నాకు ఉన్నాను విశ్వాసం అది ఇది ఉన్నది సమర్థవంతంగా సాధించవచ్చునని
224 Transliteration Aitē nāku unnānu viśvāsaṁ adi idi unnadi samarthavantaṅgā sādhin̄cavaccunani
225 Hindi लेकिन मुझे है। विश्वास कि यह है उल्लेखनीय रूप से प्राप्त करने योग्य
226 Transliteration lekin mujhe hai viśvās ki yah hai ullekhanīya rūp se prāpt karane yogya
227 Urdu لیکن مجھے ہے یقین کہ یہ ہے نمایاں طور پر قابل حصول
228 Transliteration lekin mujhe hai yaqīn keh yeh hai numāyān̠ t̤aur par qābil-i ḥuṣūl
229 Sanskrit परन्तु अहं अस्मि विश्वस्तः यत् एतत् अस्ति अतिशयेन सम्पाद्यम्
230 Transliteration Parantu ahaṁ asmi viśvastaḥ yat etat asti. atiśayena sampādyam
231
232 English Reader feedback will be paramount to making it a societally useful undertaking.
233 Telugu పాఠకుల సూచిత సలహాలు ఉంటాయి సర్వోతృష్టమైనవిగా కు చేయుట ఇది ఒక సామాజికంగా ఉపయోగకరమైన కృత్యము
234 Transliteration Pāṭhakula sūcita salahālu uṇṭāyi sarvōtr̥ṣṭamainavigā ku cēyuṭa idi oka sāmājikaṅgā upayōgakaramaina kr̥tyamu
235 Hindi पाठक प्रतिक्रिया होगी। सर्वोपरि के लिए बनाने इसे सामाजिक रूप से उपयोगी उपक्रम
236 Transliteration pāṭhak pratikriyā hogī sarvopari ke lie banāne ise sāmājik rūp se upayogī upakram
237 Urdu قارئین کی رائے ہوگی۔ بہترین کے لئے بنانے اس کو معاشرتی طور پر مفید
238 Transliteration qāri'īn kī rā'e hogī behtarīn ke li'e banāne is ko muʿāsharatī t̤aur par mufīd
239 Sanskrit पाठकानां प्रतिक्रिया भविष्यति प्रधानतमं कर्तुं एनम् सामाजिकतया उपयोगिनं समारम्भं
240 Transliteration Pāṭhakānāṁ pratikriyā bhaviṣyati pradhānatamaṃ kartuṃ enam sāmājikatayā upayoginaṃ samārambhaṃ
241
242 English I welcome hearing from you.
243 Telugu నేను స్వాగతిస్తాను అభిప్రాయాలను నుండి మీ
244 Transliteration Nēnu svāgatistānu abhiprāyālanu nuṇḍi
245 Hindi मैं पसंद करूंगा। विचार सुनना के आप
246 Transliteration maiṅ pasand karūṅgā vicār sunanā ke āp
247 Urdu میں انتظار کرونگا باتوں کا کی آپ
248 Transliteration main̠ intiz̤ār karūn̠gā bāton̠ kā āp
249 Sanskrit अहं स्वागतं वचनानां करोमि भवतः
250 Transliteration Ahaṁ svāgataṁ vacanānāṃ karomi bhavataḥ
251
252 English Warm wishes,
253 Telugu శుభ ఆకాంక్షలతో
254 Transliteration Śubha ākāṅkṣalatō
255 Hindi हार्दिक शुभकामनाएं,
256 Transliteration hārdik shubhakāmanāeṅ
257 Urdu تمناؤں و خواہشات
258 Transliteration tamannāon̠ va ḵẖvāhishāt
259 Sanskrit सस्नेहं शुभकामनाः
260 Transliteration sasnehaṃ śubhakāmanāḥ
261
262 English Beerelli Seshi, M.D.
263 Telugu బీరెల్లి శేషి, ఎం.డి.
264 Transliteration Bīrelli śēṣi, eṁ.Ḍi.
265 Hindi बीरेल्लि शेषि, एम.डी.
266 Transliteration bīrellī śeshi em.ḍī.
267 Urdu بیریلی شیشی، ایم ڈی
268 Transliteration bīrelī seshī em ḍī.
269 Sanskrit बीरेल्लि शेषी एम.डी.
270 Transliteration bīrelli śeṣī ema.ḍī
271
272 English feedback@multilanguaging.org
273 Telugu feedback@multilanguaging.org
274 Transliteration feedback@multilanguaging.org
275 Hindi feedback@multilanguaging.org
276 Transliteration feedback@multilanguaging.org
277 Urdu feedback@multilanguaging.org
278 Transliteration feedback@multilanguaging.org
279 Sanskrit feedback@multilanguaging.org
280 Transliteration feedback@multilanguaging.org
281

© Copyright 2020. All Rights Reserved By Multilanguaging.org

Cells colored lavender/purple: Translation of these words in Telugu, Hindi, Urdu, and Sanskritin this context is not necessary because of the structure of these languages, which is different from English.