"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

अस्माकं भाषाणां विषये उद्धरणानि

Asmākaṁ Bhāṣāṇāṁ Viṣaye Uddharaṇāni

संस्कृतम्
Saṁskr̥tam
"संस्कृतभाषायाः या कापि प्रचीनता भवतु, अस्याः संरचना अद्भुता अस्ति;
ग्रीक-भाषायाः अपेक्षया अधिका परिपूर्णा, लैटिनभाषया तुलनायां अधिकप्रचुरा, एवञ्च तयोः अधिकं सूक्ष्मत्वेन परिष्कृता, तथापि धातुषु व्याकरणरूपेषु च उभयत्र ताभ्याम् उभाभ्यां सह अस्याः एकः सम्बन्धः अस्ति, यः तस्मात् सम्बन्धात् बलवत्तरः यः सङ्गत्या जातुं शक्यते;
यः च ननु तावत् दृढः यत् ताः कस्माच्चन सामान्यस्रोतात् समुद्भूताः, यः च प्रायः अधुना उपरतः इति विश्वासं विना न कोSपि पदवेदी ताः सर्वाः तिस्रः अपि परीक्षितुं शक्नुयात्;
एतत् मन्तुं समानकारणम् अस्ति, यद्यपि एतत् एतावत् तीक्ष्णं नास्ति यत् गोथिक, केल्टिक इत्येतयोः मूलं संस्कृतेन सह समानम् आसीत् , यद्यपि एते अतिभिन्नवाग्रीत्या मिश्रिते , तथा च पुराणां फारसी-भाषां समानपरिवारे योजतियुं शक्यते।"
1786 तमे ख्रीष्टाब्दे एशियाटिक-सोसैटी-आफ-बंगाल-संस्थयां स्वस्य अध्यक्षीये भाषणे
सर विलियम जोन्स
"saṃskṛtabhāṣāyāḥ yā kāpi pracīnatā bhavatu , asyāḥ saṃracanā adbhutā asti;
grīka-bhāṣāyāḥ apekṣayā adhikā paripūrṇā, laiṭinabhāṣayā tulanāyāṃ adhikapracurā, evañca tayoḥ adhikaṃ sūkṣmatvena pariṣkṛtā, tathāpi dhātuṣu vyākaraṇarūpeṣu ca ubhayatra tābhyām ubhābhyāṃ saha asyāḥ ekaḥ sambandhaḥ asti, yaḥ tasmāt sambandhāt balavattaraḥ yaḥ saṅgatyā jātuṃ śakyate;
yaḥ ca nanu tāvat dṛḍhaḥ yat tāḥ kasmāccana sāmānyasrotāt samudbhūtāḥ, yaḥ ca prāyaḥ adhunā uparataḥ iti viśvāsaṃ vinā na koSpi padavedī tāḥ sarvāḥ tisraḥ api parīkṣituṃ śaknuyāt;
etat mantuṃ samānakāraṇam asti, yadyapi etat etāvat tīkṣṇaṃ nāsti yat gothika, kelṭika ityetayoḥ mūlaṃ saṃskṛtena saha samānam āsīt , yadyapi ete atibhinnavāgrītyā miśrite , tathā ca purāṇāṃ phārasī-bhāṣāṃ samānaparivāre yojatiyuṃ śakyate"
1786 tame khrīṣṭābde eśiyāṭika-sosaiṭī- āpha-baṃgāla-saṃsthayāṃ svasya adhyakṣīye bhāṣaṇe
sara viliyama jonsa

आङ्ग्लम्
Aṅglam
आङ्ग्लभाषा कस्यापि विशेषसम्पत्तिः नास्ति।
एषा कल्पनायाः, स्वयं भाषायाः च सम्पत्तिः अस्ति।
अहं कदापि आङ्ग्लभाषायाः वरिष्ठकविवत् उत्तमरूपेण लेखितुं प्रयासे सङ्कोचं नान्वभवम्।
सर डेरेक वालकोट
Āṅglabhāṣā kasyāpi viśeṣasampattiḥ nāsti.
Eṣā Kalpanāyāḥ, svayaṁbhāṣāyāḥ ca sampattiḥ asti.
ahaṃ kadāpi āṅglabhāṣāyāḥ variṣṭhakavivat uttamarūpeṇa lekhituṃ prayāse saṅkocaṃ nānvabhavam.
Sara Dereka Vālakoṭa

"सर्वासु भारतीय-यूरोपीयभाषासु समासान् निर्मातुं क्षमता अस्ति।
वास्तव्येन जर्मनभाषायां, डच-भाषायां च एषा अतिमात्रं क्रियते इति वक्तुं शक्यते।
परन्तु आङ्ग्लभाषा प्रायः सर्वासाम् अन्यभाषाणाम् अपेक्षया अधिकं निपुणं करोति, ताः प्रतिबन्धकपदशृङ्खलाः उत्सृज्य याः अन्यजेर्मनीयभाषाः बाधन्ते तथा च पदानां विपर्यासस्य वरेण्यपरिष्कारं प्रयुज्य , येन वयं हाउसबोट, बोटहाउस इत्येतयोः, बास्केट्वोर्क् वर्क्बास्केट् इत्येतयोः च मध्ये, केस्बुक् बुक्केस् (कार्यपुस्तिकायाः, पुस्तककपाटिकायाः) च मध्ये विशेषयितुं शक्नुमः।
अन्यभाषासु एतत् सौकर्यं नास्ति।"
बिल ब्रायसन, मातृभाषा: आङ्गलं, तत् च कथम् एवंरूपं जातम्
"sarvāsu bhāratīya-yūropīyabhāṣāsu samāsān nirmātuṃ kṣamatā asti.
vāstavyena jarmanabhāṣāyāṃ, ḍaca-bhāṣāyāṃ ca eṣā atimātraṃ kriyate iti vaktuṃ śakyate.
parantu āṅglabhāṣā prāyaḥ sarvāsām anyabhāṣāṇām apekṣayā adhikaṃ nipuṇaṃ karoti, tāḥ pratibandhakapadaśṛṅkhalāḥ utsṛjya yāḥ anyajermanīyabhāṣāḥ bādhante tathā ca padānāṃ viparyāsasya vareṇyapariṣkāraṃ prayujya , yena vayaṃ hāusaboṭa, boṭahāusa ityetayoḥ, bāskeṭvork varkbāskeṭ ityetayoḥ ca madhye, kesbuk bukkes (kāryapustikāyāḥ, pustakakapāṭikāyāḥ) ca madhye viśeṣayituṃ śaknumaḥ.
anyabhāṣāsu etat saukaryaṃ nāsti."
bila brāyasana, mātṛbhāṣā: āṅgalaṃ, tat ca katham evaṃrūpaṃ jātam

तेलुगु
Telugu
"यथा ग्रीस् देशस्य भाषा उत रोम् देशस्य भाषा स्वसाहित्यस्य विस्तारे पुरातनतायां विवेचकपरिष्कारे च प्रमुखे आस्तां तथा तयोः अपेक्षया तेलुगुभाषा भारते व्यवहारे प्रयुज्यमानासु भाषासु, स्वसाहित्यस्य विस्तारे पुरातनतायां विवेचकपरिष्कारे च समं प्रमुखा अस्तिI
पठनस्य सर्वविभागाः एतस्यां भाषायाम् उत्साहेन सफलतया च संवर्धिताः;
अत्र न केवलं मूलरचनानां एका दीर्घा शृङ्खला अस्ति, अपि तु महाभारतस्य, भागवतस्य, अधिकांश-प्रमुखसंस्कृतकवितानां तेलुगुकविभिः स्वभाषायां कृतानुवादाः सन्ति।"
स्वस्य "तेलुगुभाषायाः, संस्कृतभाषायाः च छन्दसः व्याख्या", 1827 इति पुस्तकस्य
प्रस्तावनायां चार्ल्स फिलिप ब्राउन महोदयस्य उक्तिः
"yathā grīs deśasya bhāṣā uta rom deśasya bhāṣā svasāhityasya vistāre purātanatāyāṃ vivecakapariṣkāre ca pramukhe āstāṃ tathā tayoḥ apekṣayā telugubhāṣā bhārate vyavahāre prayujyamānāsu bhāṣāsu, svasāhityasya vistāre purātanatāyāṃ vivecakapariṣkāre ca samaṃ pramukhā asti
paṭhanasya sarvavibhāgāḥ etasyāṃ bhāṣāyām utsāhena saphalatayā ca saṃvardhitāḥ;
atra na kevalaṃ mūlaracanānāṃ ekā dīrghā śṛṅkhalā asti, api tu mahābhāratasya, bhāgavatasya, adhikāṃśa-pramukhasaṃskṛtakavitānāṃ telugukavibhiḥ svabhāṣāyāṃ kṛtānuvādāḥ santi"
Svasya "telugubhāṣāyāḥ, saṃskṛtabhāṣāyāḥ ca chandasaḥ vyākhyā", 1827 iti pustakasya
prastāvanāyāṁ Cārlsa Philipa Brāuna mahodayasya uktiḥ

हिन्दी
Hindī
भारतस्य सर्वाधिकतया उच्यमाना भाषा हिन्दी अस्ति।
हिन्दी इति शब्दः पर्शियन्-भाषायाः "हिन्द" इत्यस्मात् शब्दात् उद्भुतः अस्ति, यस्य अर्थः "सिन्धुः अथवा इण्डस् नदी" इति भवति।
लल्लूजी लाल द्वारा रचित "प्रेम सागर" इति पुस्तके (यस्य अर्थः भवति "प्रेम्णः महासागरः") भगवतः श्रीकृष्णस्य कार्याणां वर्णनं कृतमस्ति।
1805 तमे ख्रीष्टाब्दे प्रकाशितं, एतत् हिंदीभाषायां प्रथमप्रकाशितपुस्तक-रूपेण प्रसिद्धम् अस्ति।
Bhāratasya sarvādhikatayā ucyamānā bhāṣā Hindī asti.
Hindī iti śabdaḥ Parśiyan-Bhāṣāyāḥ "Hinda" ityasmāt śabdāt udbhutaḥ asti, yasya arthaḥ "sindhuḥ athavā iṇḍas nadī" iti bhavati.
lallūjī lāla dvārā racita "prema sāgara" iti pustake (yasya arthaḥ bhavati "premṇaḥ mahāsāgaraḥ") bhagavataḥ śrīkṛṣṇasya kāryāṇāṃ varṇanaṃ kṛtamasti.
1805 tame khrīṣṭābde prakāśitaṃ, etat hindībhāṣāyāṃ prathamaprakāśitapustaka-rūpeṇa prasiddham asti.

उर्दू
Urdū
उर्दूभाषा कवीनां अर्थात् शायर इति जनानां च भाषारूपेण प्रतिष्ठिता भवति।
भारतस्य हैदराबाद-नगरस्य स्थापकः गोलकोंडा-राजवंशस्य राजा मुहम्मद कुली कुतुब शाह (1580-1611) इत्येषः कुशलः अमोघः च कविः आसीत्।
सः फारसी, तेलुगु, उर्दू इत्येतासु भाषासु कविताम् अलिखत्।
1922 वर्षे स्वस्य 'दिवान' (कवितानां सङ्ग्रहस्य) अन्वेषणोत्तरं सः प्रथम-उर्दू-कवित्वेन श्रेयं प्राप्तवान् अस्ति।
Urdūbhāṣā kavīnāṁ, arthāt śāyara iti janānāṃ ca bhāṣārūpeṇa pratiṣṭhitā bhavati.
Bhāratasya Haidarābāda-nagarasyasthāpakaḥ Golakoṁḍā-rājavaṁśasya Rājā Muhammada Kulī Kutuba Śāha (1580-1611) Ityeṣaḥ kuśalaḥ amoghaḥ ca kaviḥ āsīt.
Saḥ phārasī, Telugu, Urdū ityetāsu bhāṣāsu kavitām alikhat.
1922 Varṣe svasya 'divāna' (kavitānāṁ saṅgrahasya) anveṣaṇottaraṁ saḥ prathama-Urdū-kavitvena śreyaṁ prāptavān asti.

نا جاۓ جیا تل یک باج پیا نا جاۓ پیا پیالا باج پیا
نہ لحظہ کے بغیر نہ کے بغیر
The goblet lies deserted without my beloved,
Life is a burden without my beloved
मम प्रियतमां विना चषकः अनाकर्षकः भवति,
मम प्रियतमां विना मे जीवनं भाररूपम् अस्ति
Mama priyatamāṁ vinā caṣakaḥ anākarṣakaḥ bhavati,
Mama priyatamāṁ vinā me jīvanaṁ bhārarūpam asti
The author does not desire food or drink in the absence of his beloved. He feels that living without his beloved is painful and burdensome.
نا جاۓ کیا اما جاۓ کھیا کروں صبوری بن پیا کہیتھے
نہ لیکن کہا بغیر کیسے
How must I endure in the absence of my love,
Where the words reassure, the action betrays
स्वप्रियतामायाः अनुपस्थितिं कथं सहनं करोमि,
यत्र शब्दाः समाश्वासयन्ति परं कार्यं ख्यापयति
Svapriyatāmāyāḥ anupasthitiṁ kathaṁ sahanaṁ karomi,
Yatra śabdāḥ samāśvāsayanti paraṃ kāryaṃ khyāpayati
The author finds it impossible to persevere without his beloved. believes that it is easy for someone to ask him to be patient but acting upon such advice is out of question for him.
نا جاۓ بیسیا مل سے اس کدھیں ہے کوڑ بڑا وہ جس عشق نہیں
نہ بیٹھا کبھی جاہل کو
Benighted is one who has loved not,
Never would I prefer him as a comrade
यः प्रेम न कृतवान् सः तमोभूतः भवति,
मित्ररूपेण अहं तं कदापि नेच्छामि
Yaḥ prema na kr̥tavān saḥ tamobhūtaḥ bhavati,
mitrarūpeṇa ahaṁ taṁ kadāpi necchāmi
The author views people who have not experienced love as unenlightened and would never consider their companionship.
نا جاۓ دیا پند کچ کوں دوانے پند کو دوانے مج دے نہ شہ قطب
نہ کچھ کو دیوانہ مجھ
O Qutub Shah, do not give counsel to an enamored fool such as me
For counsel cannot be given to fools
हे कुतुब शाह मत्सदृशाय मूर्खाय मन्त्रणां मा यच्छतु
मूर्खेभ्यः मन्त्रणा दातुं न शक्यते
He kutuba śāha matsadr̥śāya mūrkhāya mantraṇāṃ mā yacchatu
Mūrkhebhyaḥ mantraṇā dātuṃ na śakyate
The author, referring to himself in the third person, asks to stop advising him to mend his foolish ways because good counsel does not affect those who have fallen in love.