
"स्वभाषां परिवर्तयसि चेत् स्वविचाराः परिवर्तन्ते।"
कार्ल आल्ब्रेक्ट

बीरेल्लि शेषि, एम.डी.

India’s National Symbols
Beerelli Seshi, M.D.
*The opinion is divided on whether the Bodhi tree was a banyan tree ("vatavriksha" in Sanskrit) or a peepal tree ("ashvattha" in Sanskrit).
*बोधिवृक्षः वटवृक्षः (संस्कृते "वटवृक्षः") आसीत् वा अश्वत्थवृक्षः (संस्कृते "अश्वत्थवृक्षः") आसीत् वा इति विषये मतभेदः अस्ति I
*bodhivṛkṣaḥ vaṭavṛkṣaḥ (saṃskṛte "vaṭavṛkṣaḥ") āsīt vā aśvatthavṛkṣaḥ (saṃskṛte "aśvatthavṛkṣaḥ") āsīt vā iti viṣaye matabhedaḥ asti.